Declension table of ?dolayamāna

Deva

NeuterSingularDualPlural
Nominativedolayamānam dolayamāne dolayamānāni
Vocativedolayamāna dolayamāne dolayamānāni
Accusativedolayamānam dolayamāne dolayamānāni
Instrumentaldolayamānena dolayamānābhyām dolayamānaiḥ
Dativedolayamānāya dolayamānābhyām dolayamānebhyaḥ
Ablativedolayamānāt dolayamānābhyām dolayamānebhyaḥ
Genitivedolayamānasya dolayamānayoḥ dolayamānānām
Locativedolayamāne dolayamānayoḥ dolayamāneṣu

Compound dolayamāna -

Adverb -dolayamānam -dolayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria