Declension table of ?dolayamāna

Deva

MasculineSingularDualPlural
Nominativedolayamānaḥ dolayamānau dolayamānāḥ
Vocativedolayamāna dolayamānau dolayamānāḥ
Accusativedolayamānam dolayamānau dolayamānān
Instrumentaldolayamānena dolayamānābhyām dolayamānaiḥ dolayamānebhiḥ
Dativedolayamānāya dolayamānābhyām dolayamānebhyaḥ
Ablativedolayamānāt dolayamānābhyām dolayamānebhyaḥ
Genitivedolayamānasya dolayamānayoḥ dolayamānānām
Locativedolayamāne dolayamānayoḥ dolayamāneṣu

Compound dolayamāna -

Adverb -dolayamānam -dolayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria