Declension table of ?dolanīya

Deva

NeuterSingularDualPlural
Nominativedolanīyam dolanīye dolanīyāni
Vocativedolanīya dolanīye dolanīyāni
Accusativedolanīyam dolanīye dolanīyāni
Instrumentaldolanīyena dolanīyābhyām dolanīyaiḥ
Dativedolanīyāya dolanīyābhyām dolanīyebhyaḥ
Ablativedolanīyāt dolanīyābhyām dolanīyebhyaḥ
Genitivedolanīyasya dolanīyayoḥ dolanīyānām
Locativedolanīye dolanīyayoḥ dolanīyeṣu

Compound dolanīya -

Adverb -dolanīyam -dolanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria