Declension table of ?dolanīya

Deva

MasculineSingularDualPlural
Nominativedolanīyaḥ dolanīyau dolanīyāḥ
Vocativedolanīya dolanīyau dolanīyāḥ
Accusativedolanīyam dolanīyau dolanīyān
Instrumentaldolanīyena dolanīyābhyām dolanīyaiḥ dolanīyebhiḥ
Dativedolanīyāya dolanīyābhyām dolanīyebhyaḥ
Ablativedolanīyāt dolanīyābhyām dolanīyebhyaḥ
Genitivedolanīyasya dolanīyayoḥ dolanīyānām
Locativedolanīye dolanīyayoḥ dolanīyeṣu

Compound dolanīya -

Adverb -dolanīyam -dolanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria