Declension table of dolāpūrṇimā

Deva

FeminineSingularDualPlural
Nominativedolāpūrṇimā dolāpūrṇime dolāpūrṇimāḥ
Vocativedolāpūrṇime dolāpūrṇime dolāpūrṇimāḥ
Accusativedolāpūrṇimām dolāpūrṇime dolāpūrṇimāḥ
Instrumentaldolāpūrṇimayā dolāpūrṇimābhyām dolāpūrṇimābhiḥ
Dativedolāpūrṇimāyai dolāpūrṇimābhyām dolāpūrṇimābhyaḥ
Ablativedolāpūrṇimāyāḥ dolāpūrṇimābhyām dolāpūrṇimābhyaḥ
Genitivedolāpūrṇimāyāḥ dolāpūrṇimayoḥ dolāpūrṇimānām
Locativedolāpūrṇimāyām dolāpūrṇimayoḥ dolāpūrṇimāsu

Adverb -dolāpūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria