Declension table of ?dohyamāna

Deva

NeuterSingularDualPlural
Nominativedohyamānam dohyamāne dohyamānāni
Vocativedohyamāna dohyamāne dohyamānāni
Accusativedohyamānam dohyamāne dohyamānāni
Instrumentaldohyamānena dohyamānābhyām dohyamānaiḥ
Dativedohyamānāya dohyamānābhyām dohyamānebhyaḥ
Ablativedohyamānāt dohyamānābhyām dohyamānebhyaḥ
Genitivedohyamānasya dohyamānayoḥ dohyamānānām
Locativedohyamāne dohyamānayoḥ dohyamāneṣu

Compound dohyamāna -

Adverb -dohyamānam -dohyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria