Declension table of dohya

Deva

NeuterSingularDualPlural
Nominativedohyam dohye dohyāni
Vocativedohya dohye dohyāni
Accusativedohyam dohye dohyāni
Instrumentaldohyena dohyābhyām dohyaiḥ
Dativedohyāya dohyābhyām dohyebhyaḥ
Ablativedohyāt dohyābhyām dohyebhyaḥ
Genitivedohyasya dohyayoḥ dohyānām
Locativedohye dohyayoḥ dohyeṣu

Compound dohya -

Adverb -dohyam -dohyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria