Declension table of dohya

Deva

MasculineSingularDualPlural
Nominativedohyaḥ dohyau dohyāḥ
Vocativedohya dohyau dohyāḥ
Accusativedohyam dohyau dohyān
Instrumentaldohyena dohyābhyām dohyaiḥ dohyebhiḥ
Dativedohyāya dohyābhyām dohyebhyaḥ
Ablativedohyāt dohyābhyām dohyebhyaḥ
Genitivedohyasya dohyayoḥ dohyānām
Locativedohye dohyayoḥ dohyeṣu

Compound dohya -

Adverb -dohyam -dohyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria