Declension table of ?dohitavya

Deva

NeuterSingularDualPlural
Nominativedohitavyam dohitavye dohitavyāni
Vocativedohitavya dohitavye dohitavyāni
Accusativedohitavyam dohitavye dohitavyāni
Instrumentaldohitavyena dohitavyābhyām dohitavyaiḥ
Dativedohitavyāya dohitavyābhyām dohitavyebhyaḥ
Ablativedohitavyāt dohitavyābhyām dohitavyebhyaḥ
Genitivedohitavyasya dohitavyayoḥ dohitavyānām
Locativedohitavye dohitavyayoḥ dohitavyeṣu

Compound dohitavya -

Adverb -dohitavyam -dohitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria