Declension table of ?dohitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dohitavatī | dohitavatyau | dohitavatyaḥ |
Vocative | dohitavati | dohitavatyau | dohitavatyaḥ |
Accusative | dohitavatīm | dohitavatyau | dohitavatīḥ |
Instrumental | dohitavatyā | dohitavatībhyām | dohitavatībhiḥ |
Dative | dohitavatyai | dohitavatībhyām | dohitavatībhyaḥ |
Ablative | dohitavatyāḥ | dohitavatībhyām | dohitavatībhyaḥ |
Genitive | dohitavatyāḥ | dohitavatyoḥ | dohitavatīnām |
Locative | dohitavatyām | dohitavatyoḥ | dohitavatīṣu |