Declension table of ?dohitavat

Deva

MasculineSingularDualPlural
Nominativedohitavān dohitavantau dohitavantaḥ
Vocativedohitavan dohitavantau dohitavantaḥ
Accusativedohitavantam dohitavantau dohitavataḥ
Instrumentaldohitavatā dohitavadbhyām dohitavadbhiḥ
Dativedohitavate dohitavadbhyām dohitavadbhyaḥ
Ablativedohitavataḥ dohitavadbhyām dohitavadbhyaḥ
Genitivedohitavataḥ dohitavatoḥ dohitavatām
Locativedohitavati dohitavatoḥ dohitavatsu

Compound dohitavat -

Adverb -dohitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria