Declension table of ?dohitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dohitavān | dohitavantau | dohitavantaḥ |
Vocative | dohitavan | dohitavantau | dohitavantaḥ |
Accusative | dohitavantam | dohitavantau | dohitavataḥ |
Instrumental | dohitavatā | dohitavadbhyām | dohitavadbhiḥ |
Dative | dohitavate | dohitavadbhyām | dohitavadbhyaḥ |
Ablative | dohitavataḥ | dohitavadbhyām | dohitavadbhyaḥ |
Genitive | dohitavataḥ | dohitavatoḥ | dohitavatām |
Locative | dohitavati | dohitavatoḥ | dohitavatsu |