Declension table of dohita

Deva

NeuterSingularDualPlural
Nominativedohitam dohite dohitāni
Vocativedohita dohite dohitāni
Accusativedohitam dohite dohitāni
Instrumentaldohitena dohitābhyām dohitaiḥ
Dativedohitāya dohitābhyām dohitebhyaḥ
Ablativedohitāt dohitābhyām dohitebhyaḥ
Genitivedohitasya dohitayoḥ dohitānām
Locativedohite dohitayoḥ dohiteṣu

Compound dohita -

Adverb -dohitam -dohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria