Declension table of dohita

Deva

MasculineSingularDualPlural
Nominativedohitaḥ dohitau dohitāḥ
Vocativedohita dohitau dohitāḥ
Accusativedohitam dohitau dohitān
Instrumentaldohitena dohitābhyām dohitaiḥ dohitebhiḥ
Dativedohitāya dohitābhyām dohitebhyaḥ
Ablativedohitāt dohitābhyām dohitebhyaḥ
Genitivedohitasya dohitayoḥ dohitānām
Locativedohite dohitayoḥ dohiteṣu

Compound dohita -

Adverb -dohitam -dohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria