Declension table of ?dohīyasī

Deva

FeminineSingularDualPlural
Nominativedohīyasī dohīyasyau dohīyasyaḥ
Vocativedohīyasi dohīyasyau dohīyasyaḥ
Accusativedohīyasīm dohīyasyau dohīyasīḥ
Instrumentaldohīyasyā dohīyasībhyām dohīyasībhiḥ
Dativedohīyasyai dohīyasībhyām dohīyasībhyaḥ
Ablativedohīyasyāḥ dohīyasībhyām dohīyasībhyaḥ
Genitivedohīyasyāḥ dohīyasyoḥ dohīyasīnām
Locativedohīyasyām dohīyasyoḥ dohīyasīṣu

Compound dohīyasi - dohīyasī -

Adverb -dohīyasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria