Declension table of ?dohiṣyat

Deva

MasculineSingularDualPlural
Nominativedohiṣyan dohiṣyantau dohiṣyantaḥ
Vocativedohiṣyan dohiṣyantau dohiṣyantaḥ
Accusativedohiṣyantam dohiṣyantau dohiṣyataḥ
Instrumentaldohiṣyatā dohiṣyadbhyām dohiṣyadbhiḥ
Dativedohiṣyate dohiṣyadbhyām dohiṣyadbhyaḥ
Ablativedohiṣyataḥ dohiṣyadbhyām dohiṣyadbhyaḥ
Genitivedohiṣyataḥ dohiṣyatoḥ dohiṣyatām
Locativedohiṣyati dohiṣyatoḥ dohiṣyatsu

Compound dohiṣyat -

Adverb -dohiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria