Declension table of ?dohiṣyantī

Deva

FeminineSingularDualPlural
Nominativedohiṣyantī dohiṣyantyau dohiṣyantyaḥ
Vocativedohiṣyanti dohiṣyantyau dohiṣyantyaḥ
Accusativedohiṣyantīm dohiṣyantyau dohiṣyantīḥ
Instrumentaldohiṣyantyā dohiṣyantībhyām dohiṣyantībhiḥ
Dativedohiṣyantyai dohiṣyantībhyām dohiṣyantībhyaḥ
Ablativedohiṣyantyāḥ dohiṣyantībhyām dohiṣyantībhyaḥ
Genitivedohiṣyantyāḥ dohiṣyantyoḥ dohiṣyantīnām
Locativedohiṣyantyām dohiṣyantyoḥ dohiṣyantīṣu

Compound dohiṣyanti - dohiṣyantī -

Adverb -dohiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria