Declension table of ?dohiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedohiṣyamāṇā dohiṣyamāṇe dohiṣyamāṇāḥ
Vocativedohiṣyamāṇe dohiṣyamāṇe dohiṣyamāṇāḥ
Accusativedohiṣyamāṇām dohiṣyamāṇe dohiṣyamāṇāḥ
Instrumentaldohiṣyamāṇayā dohiṣyamāṇābhyām dohiṣyamāṇābhiḥ
Dativedohiṣyamāṇāyai dohiṣyamāṇābhyām dohiṣyamāṇābhyaḥ
Ablativedohiṣyamāṇāyāḥ dohiṣyamāṇābhyām dohiṣyamāṇābhyaḥ
Genitivedohiṣyamāṇāyāḥ dohiṣyamāṇayoḥ dohiṣyamāṇānām
Locativedohiṣyamāṇāyām dohiṣyamāṇayoḥ dohiṣyamāṇāsu

Adverb -dohiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria