Declension table of ?dohiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedohiṣyamāṇam dohiṣyamāṇe dohiṣyamāṇāni
Vocativedohiṣyamāṇa dohiṣyamāṇe dohiṣyamāṇāni
Accusativedohiṣyamāṇam dohiṣyamāṇe dohiṣyamāṇāni
Instrumentaldohiṣyamāṇena dohiṣyamāṇābhyām dohiṣyamāṇaiḥ
Dativedohiṣyamāṇāya dohiṣyamāṇābhyām dohiṣyamāṇebhyaḥ
Ablativedohiṣyamāṇāt dohiṣyamāṇābhyām dohiṣyamāṇebhyaḥ
Genitivedohiṣyamāṇasya dohiṣyamāṇayoḥ dohiṣyamāṇānām
Locativedohiṣyamāṇe dohiṣyamāṇayoḥ dohiṣyamāṇeṣu

Compound dohiṣyamāṇa -

Adverb -dohiṣyamāṇam -dohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria