Declension table of ?dohiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedohiṣyamāṇaḥ dohiṣyamāṇau dohiṣyamāṇāḥ
Vocativedohiṣyamāṇa dohiṣyamāṇau dohiṣyamāṇāḥ
Accusativedohiṣyamāṇam dohiṣyamāṇau dohiṣyamāṇān
Instrumentaldohiṣyamāṇena dohiṣyamāṇābhyām dohiṣyamāṇaiḥ dohiṣyamāṇebhiḥ
Dativedohiṣyamāṇāya dohiṣyamāṇābhyām dohiṣyamāṇebhyaḥ
Ablativedohiṣyamāṇāt dohiṣyamāṇābhyām dohiṣyamāṇebhyaḥ
Genitivedohiṣyamāṇasya dohiṣyamāṇayoḥ dohiṣyamāṇānām
Locativedohiṣyamāṇe dohiṣyamāṇayoḥ dohiṣyamāṇeṣu

Compound dohiṣyamāṇa -

Adverb -dohiṣyamāṇam -dohiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria