Declension table of ?dohayitavya

Deva

NeuterSingularDualPlural
Nominativedohayitavyam dohayitavye dohayitavyāni
Vocativedohayitavya dohayitavye dohayitavyāni
Accusativedohayitavyam dohayitavye dohayitavyāni
Instrumentaldohayitavyena dohayitavyābhyām dohayitavyaiḥ
Dativedohayitavyāya dohayitavyābhyām dohayitavyebhyaḥ
Ablativedohayitavyāt dohayitavyābhyām dohayitavyebhyaḥ
Genitivedohayitavyasya dohayitavyayoḥ dohayitavyānām
Locativedohayitavye dohayitavyayoḥ dohayitavyeṣu

Compound dohayitavya -

Adverb -dohayitavyam -dohayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria