Declension table of ?dohayitavya

Deva

MasculineSingularDualPlural
Nominativedohayitavyaḥ dohayitavyau dohayitavyāḥ
Vocativedohayitavya dohayitavyau dohayitavyāḥ
Accusativedohayitavyam dohayitavyau dohayitavyān
Instrumentaldohayitavyena dohayitavyābhyām dohayitavyaiḥ dohayitavyebhiḥ
Dativedohayitavyāya dohayitavyābhyām dohayitavyebhyaḥ
Ablativedohayitavyāt dohayitavyābhyām dohayitavyebhyaḥ
Genitivedohayitavyasya dohayitavyayoḥ dohayitavyānām
Locativedohayitavye dohayitavyayoḥ dohayitavyeṣu

Compound dohayitavya -

Adverb -dohayitavyam -dohayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria