Declension table of ?dohayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dohayiṣyat | dohayiṣyantī dohayiṣyatī | dohayiṣyanti |
Vocative | dohayiṣyat | dohayiṣyantī dohayiṣyatī | dohayiṣyanti |
Accusative | dohayiṣyat | dohayiṣyantī dohayiṣyatī | dohayiṣyanti |
Instrumental | dohayiṣyatā | dohayiṣyadbhyām | dohayiṣyadbhiḥ |
Dative | dohayiṣyate | dohayiṣyadbhyām | dohayiṣyadbhyaḥ |
Ablative | dohayiṣyataḥ | dohayiṣyadbhyām | dohayiṣyadbhyaḥ |
Genitive | dohayiṣyataḥ | dohayiṣyatoḥ | dohayiṣyatām |
Locative | dohayiṣyati | dohayiṣyatoḥ | dohayiṣyatsu |