Declension table of ?dohayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dohayiṣyan | dohayiṣyantau | dohayiṣyantaḥ |
Vocative | dohayiṣyan | dohayiṣyantau | dohayiṣyantaḥ |
Accusative | dohayiṣyantam | dohayiṣyantau | dohayiṣyataḥ |
Instrumental | dohayiṣyatā | dohayiṣyadbhyām | dohayiṣyadbhiḥ |
Dative | dohayiṣyate | dohayiṣyadbhyām | dohayiṣyadbhyaḥ |
Ablative | dohayiṣyataḥ | dohayiṣyadbhyām | dohayiṣyadbhyaḥ |
Genitive | dohayiṣyataḥ | dohayiṣyatoḥ | dohayiṣyatām |
Locative | dohayiṣyati | dohayiṣyatoḥ | dohayiṣyatsu |