Declension table of ?dohayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dohayiṣyantī | dohayiṣyantyau | dohayiṣyantyaḥ |
Vocative | dohayiṣyanti | dohayiṣyantyau | dohayiṣyantyaḥ |
Accusative | dohayiṣyantīm | dohayiṣyantyau | dohayiṣyantīḥ |
Instrumental | dohayiṣyantyā | dohayiṣyantībhyām | dohayiṣyantībhiḥ |
Dative | dohayiṣyantyai | dohayiṣyantībhyām | dohayiṣyantībhyaḥ |
Ablative | dohayiṣyantyāḥ | dohayiṣyantībhyām | dohayiṣyantībhyaḥ |
Genitive | dohayiṣyantyāḥ | dohayiṣyantyoḥ | dohayiṣyantīnām |
Locative | dohayiṣyantyām | dohayiṣyantyoḥ | dohayiṣyantīṣu |