Declension table of ?dohayiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dohayiṣyamāṇā | dohayiṣyamāṇe | dohayiṣyamāṇāḥ |
Vocative | dohayiṣyamāṇe | dohayiṣyamāṇe | dohayiṣyamāṇāḥ |
Accusative | dohayiṣyamāṇām | dohayiṣyamāṇe | dohayiṣyamāṇāḥ |
Instrumental | dohayiṣyamāṇayā | dohayiṣyamāṇābhyām | dohayiṣyamāṇābhiḥ |
Dative | dohayiṣyamāṇāyai | dohayiṣyamāṇābhyām | dohayiṣyamāṇābhyaḥ |
Ablative | dohayiṣyamāṇāyāḥ | dohayiṣyamāṇābhyām | dohayiṣyamāṇābhyaḥ |
Genitive | dohayiṣyamāṇāyāḥ | dohayiṣyamāṇayoḥ | dohayiṣyamāṇānām |
Locative | dohayiṣyamāṇāyām | dohayiṣyamāṇayoḥ | dohayiṣyamāṇāsu |