Declension table of ?dohayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedohayiṣyamāṇā dohayiṣyamāṇe dohayiṣyamāṇāḥ
Vocativedohayiṣyamāṇe dohayiṣyamāṇe dohayiṣyamāṇāḥ
Accusativedohayiṣyamāṇām dohayiṣyamāṇe dohayiṣyamāṇāḥ
Instrumentaldohayiṣyamāṇayā dohayiṣyamāṇābhyām dohayiṣyamāṇābhiḥ
Dativedohayiṣyamāṇāyai dohayiṣyamāṇābhyām dohayiṣyamāṇābhyaḥ
Ablativedohayiṣyamāṇāyāḥ dohayiṣyamāṇābhyām dohayiṣyamāṇābhyaḥ
Genitivedohayiṣyamāṇāyāḥ dohayiṣyamāṇayoḥ dohayiṣyamāṇānām
Locativedohayiṣyamāṇāyām dohayiṣyamāṇayoḥ dohayiṣyamāṇāsu

Adverb -dohayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria