Declension table of ?dohayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dohayiṣyamāṇam | dohayiṣyamāṇe | dohayiṣyamāṇāni |
Vocative | dohayiṣyamāṇa | dohayiṣyamāṇe | dohayiṣyamāṇāni |
Accusative | dohayiṣyamāṇam | dohayiṣyamāṇe | dohayiṣyamāṇāni |
Instrumental | dohayiṣyamāṇena | dohayiṣyamāṇābhyām | dohayiṣyamāṇaiḥ |
Dative | dohayiṣyamāṇāya | dohayiṣyamāṇābhyām | dohayiṣyamāṇebhyaḥ |
Ablative | dohayiṣyamāṇāt | dohayiṣyamāṇābhyām | dohayiṣyamāṇebhyaḥ |
Genitive | dohayiṣyamāṇasya | dohayiṣyamāṇayoḥ | dohayiṣyamāṇānām |
Locative | dohayiṣyamāṇe | dohayiṣyamāṇayoḥ | dohayiṣyamāṇeṣu |