Declension table of ?dohayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dohayiṣyamāṇaḥ | dohayiṣyamāṇau | dohayiṣyamāṇāḥ |
Vocative | dohayiṣyamāṇa | dohayiṣyamāṇau | dohayiṣyamāṇāḥ |
Accusative | dohayiṣyamāṇam | dohayiṣyamāṇau | dohayiṣyamāṇān |
Instrumental | dohayiṣyamāṇena | dohayiṣyamāṇābhyām | dohayiṣyamāṇaiḥ dohayiṣyamāṇebhiḥ |
Dative | dohayiṣyamāṇāya | dohayiṣyamāṇābhyām | dohayiṣyamāṇebhyaḥ |
Ablative | dohayiṣyamāṇāt | dohayiṣyamāṇābhyām | dohayiṣyamāṇebhyaḥ |
Genitive | dohayiṣyamāṇasya | dohayiṣyamāṇayoḥ | dohayiṣyamāṇānām |
Locative | dohayiṣyamāṇe | dohayiṣyamāṇayoḥ | dohayiṣyamāṇeṣu |