Declension table of ?dohayat

Deva

MasculineSingularDualPlural
Nominativedohayan dohayantau dohayantaḥ
Vocativedohayan dohayantau dohayantaḥ
Accusativedohayantam dohayantau dohayataḥ
Instrumentaldohayatā dohayadbhyām dohayadbhiḥ
Dativedohayate dohayadbhyām dohayadbhyaḥ
Ablativedohayataḥ dohayadbhyām dohayadbhyaḥ
Genitivedohayataḥ dohayatoḥ dohayatām
Locativedohayati dohayatoḥ dohayatsu

Compound dohayat -

Adverb -dohayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria