Declension table of ?dohayantī

Deva

FeminineSingularDualPlural
Nominativedohayantī dohayantyau dohayantyaḥ
Vocativedohayanti dohayantyau dohayantyaḥ
Accusativedohayantīm dohayantyau dohayantīḥ
Instrumentaldohayantyā dohayantībhyām dohayantībhiḥ
Dativedohayantyai dohayantībhyām dohayantībhyaḥ
Ablativedohayantyāḥ dohayantībhyām dohayantībhyaḥ
Genitivedohayantyāḥ dohayantyoḥ dohayantīnām
Locativedohayantyām dohayantyoḥ dohayantīṣu

Compound dohayanti - dohayantī -

Adverb -dohayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria