Declension table of ?dohayamāna

Deva

NeuterSingularDualPlural
Nominativedohayamānam dohayamāne dohayamānāni
Vocativedohayamāna dohayamāne dohayamānāni
Accusativedohayamānam dohayamāne dohayamānāni
Instrumentaldohayamānena dohayamānābhyām dohayamānaiḥ
Dativedohayamānāya dohayamānābhyām dohayamānebhyaḥ
Ablativedohayamānāt dohayamānābhyām dohayamānebhyaḥ
Genitivedohayamānasya dohayamānayoḥ dohayamānānām
Locativedohayamāne dohayamānayoḥ dohayamāneṣu

Compound dohayamāna -

Adverb -dohayamānam -dohayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria