Declension table of ?dohayamāna

Deva

MasculineSingularDualPlural
Nominativedohayamānaḥ dohayamānau dohayamānāḥ
Vocativedohayamāna dohayamānau dohayamānāḥ
Accusativedohayamānam dohayamānau dohayamānān
Instrumentaldohayamānena dohayamānābhyām dohayamānaiḥ dohayamānebhiḥ
Dativedohayamānāya dohayamānābhyām dohayamānebhyaḥ
Ablativedohayamānāt dohayamānābhyām dohayamānebhyaḥ
Genitivedohayamānasya dohayamānayoḥ dohayamānānām
Locativedohayamāne dohayamānayoḥ dohayamāneṣu

Compound dohayamāna -

Adverb -dohayamānam -dohayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria