Declension table of ?dohat

Deva

MasculineSingularDualPlural
Nominativedohan dohantau dohantaḥ
Vocativedohan dohantau dohantaḥ
Accusativedohantam dohantau dohataḥ
Instrumentaldohatā dohadbhyām dohadbhiḥ
Dativedohate dohadbhyām dohadbhyaḥ
Ablativedohataḥ dohadbhyām dohadbhyaḥ
Genitivedohataḥ dohatoḥ dohatām
Locativedohati dohatoḥ dohatsu

Compound dohat -

Adverb -dohantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria