Declension table of ?dohantī

Deva

FeminineSingularDualPlural
Nominativedohantī dohantyau dohantyaḥ
Vocativedohanti dohantyau dohantyaḥ
Accusativedohantīm dohantyau dohantīḥ
Instrumentaldohantyā dohantībhyām dohantībhiḥ
Dativedohantyai dohantībhyām dohantībhyaḥ
Ablativedohantyāḥ dohantībhyām dohantībhyaḥ
Genitivedohantyāḥ dohantyoḥ dohantīnām
Locativedohantyām dohantyoḥ dohantīṣu

Compound dohanti - dohantī -

Adverb -dohanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria