Declension table of ?dohanīyā

Deva

FeminineSingularDualPlural
Nominativedohanīyā dohanīye dohanīyāḥ
Vocativedohanīye dohanīye dohanīyāḥ
Accusativedohanīyām dohanīye dohanīyāḥ
Instrumentaldohanīyayā dohanīyābhyām dohanīyābhiḥ
Dativedohanīyāyai dohanīyābhyām dohanīyābhyaḥ
Ablativedohanīyāyāḥ dohanīyābhyām dohanīyābhyaḥ
Genitivedohanīyāyāḥ dohanīyayoḥ dohanīyānām
Locativedohanīyāyām dohanīyayoḥ dohanīyāsu

Adverb -dohanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria