Declension table of dohanīya

Deva

MasculineSingularDualPlural
Nominativedohanīyaḥ dohanīyau dohanīyāḥ
Vocativedohanīya dohanīyau dohanīyāḥ
Accusativedohanīyam dohanīyau dohanīyān
Instrumentaldohanīyena dohanīyābhyām dohanīyaiḥ dohanīyebhiḥ
Dativedohanīyāya dohanīyābhyām dohanīyebhyaḥ
Ablativedohanīyāt dohanīyābhyām dohanīyebhyaḥ
Genitivedohanīyasya dohanīyayoḥ dohanīyānām
Locativedohanīye dohanīyayoḥ dohanīyeṣu

Compound dohanīya -

Adverb -dohanīyam -dohanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria