Declension table of dohana

Deva

MasculineSingularDualPlural
Nominativedohanaḥ dohanau dohanāḥ
Vocativedohana dohanau dohanāḥ
Accusativedohanam dohanau dohanān
Instrumentaldohanena dohanābhyām dohanaiḥ dohanebhiḥ
Dativedohanāya dohanābhyām dohanebhyaḥ
Ablativedohanāt dohanābhyām dohanebhyaḥ
Genitivedohanasya dohanayoḥ dohanānām
Locativedohane dohanayoḥ dohaneṣu

Compound dohana -

Adverb -dohanam -dohanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria