Declension table of ?dohamāna

Deva

NeuterSingularDualPlural
Nominativedohamānam dohamāne dohamānāni
Vocativedohamāna dohamāne dohamānāni
Accusativedohamānam dohamāne dohamānāni
Instrumentaldohamānena dohamānābhyām dohamānaiḥ
Dativedohamānāya dohamānābhyām dohamānebhyaḥ
Ablativedohamānāt dohamānābhyām dohamānebhyaḥ
Genitivedohamānasya dohamānayoḥ dohamānānām
Locativedohamāne dohamānayoḥ dohamāneṣu

Compound dohamāna -

Adverb -dohamānam -dohamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria