Declension table of ?dohamāna

Deva

MasculineSingularDualPlural
Nominativedohamānaḥ dohamānau dohamānāḥ
Vocativedohamāna dohamānau dohamānāḥ
Accusativedohamānam dohamānau dohamānān
Instrumentaldohamānena dohamānābhyām dohamānaiḥ dohamānebhiḥ
Dativedohamānāya dohamānābhyām dohamānebhyaḥ
Ablativedohamānāt dohamānābhyām dohamānebhyaḥ
Genitivedohamānasya dohamānayoḥ dohamānānām
Locativedohamāne dohamānayoḥ dohamāneṣu

Compound dohamāna -

Adverb -dohamānam -dohamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria