सुबन्तावली ?दोहदलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमादोहदलक्षणम् दोहदलक्षणे दोहदलक्षणानि
सम्बोधनम्दोहदलक्षण दोहदलक्षणे दोहदलक्षणानि
द्वितीयादोहदलक्षणम् दोहदलक्षणे दोहदलक्षणानि
तृतीयादोहदलक्षणेन दोहदलक्षणाभ्याम् दोहदलक्षणैः
चतुर्थीदोहदलक्षणाय दोहदलक्षणाभ्याम् दोहदलक्षणेभ्यः
पञ्चमीदोहदलक्षणात् दोहदलक्षणाभ्याम् दोहदलक्षणेभ्यः
षष्ठीदोहदलक्षणस्य दोहदलक्षणयोः दोहदलक्षणानाम्
सप्तमीदोहदलक्षणे दोहदलक्षणयोः दोहदलक्षणेषु

समास दोहदलक्षण

अव्यय ॰दोहदलक्षणम् ॰दोहदलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria