Declension table of ?dodhya

Deva

MasculineSingularDualPlural
Nominativedodhyaḥ dodhyau dodhyāḥ
Vocativedodhya dodhyau dodhyāḥ
Accusativedodhyam dodhyau dodhyān
Instrumentaldodhyena dodhyābhyām dodhyaiḥ dodhyebhiḥ
Dativedodhyāya dodhyābhyām dodhyebhyaḥ
Ablativedodhyāt dodhyābhyām dodhyebhyaḥ
Genitivedodhyasya dodhyayoḥ dodhyānām
Locativedodhye dodhyayoḥ dodhyeṣu

Compound dodhya -

Adverb -dodhyam -dodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria