Declension table of ?dodhanīya

Deva

NeuterSingularDualPlural
Nominativedodhanīyam dodhanīye dodhanīyāni
Vocativedodhanīya dodhanīye dodhanīyāni
Accusativedodhanīyam dodhanīye dodhanīyāni
Instrumentaldodhanīyena dodhanīyābhyām dodhanīyaiḥ
Dativedodhanīyāya dodhanīyābhyām dodhanīyebhyaḥ
Ablativedodhanīyāt dodhanīyābhyām dodhanīyebhyaḥ
Genitivedodhanīyasya dodhanīyayoḥ dodhanīyānām
Locativedodhanīye dodhanīyayoḥ dodhanīyeṣu

Compound dodhanīya -

Adverb -dodhanīyam -dodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria