Declension table of doṣin

Deva

MasculineSingularDualPlural
Nominativedoṣī doṣiṇau doṣiṇaḥ
Vocativedoṣin doṣiṇau doṣiṇaḥ
Accusativedoṣiṇam doṣiṇau doṣiṇaḥ
Instrumentaldoṣiṇā doṣibhyām doṣibhiḥ
Dativedoṣiṇe doṣibhyām doṣibhyaḥ
Ablativedoṣiṇaḥ doṣibhyām doṣibhyaḥ
Genitivedoṣiṇaḥ doṣiṇoḥ doṣiṇām
Locativedoṣiṇi doṣiṇoḥ doṣiṣu

Compound doṣi -

Adverb -doṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria