Declension table of doṣavat

Deva

MasculineSingularDualPlural
Nominativedoṣavān doṣavantau doṣavantaḥ
Vocativedoṣavan doṣavantau doṣavantaḥ
Accusativedoṣavantam doṣavantau doṣavataḥ
Instrumentaldoṣavatā doṣavadbhyām doṣavadbhiḥ
Dativedoṣavate doṣavadbhyām doṣavadbhyaḥ
Ablativedoṣavataḥ doṣavadbhyām doṣavadbhyaḥ
Genitivedoṣavataḥ doṣavatoḥ doṣavatām
Locativedoṣavati doṣavatoḥ doṣavatsu

Compound doṣavat -

Adverb -doṣavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria