सुबन्तावली ?दोषत्रयघ्णी

Roma

स्त्रीएकद्विबहु
प्रथमादोषत्रयघ्णी दोषत्रयघ्ण्यौ दोषत्रयघ्ण्यः
सम्बोधनम्दोषत्रयघ्णि दोषत्रयघ्ण्यौ दोषत्रयघ्ण्यः
द्वितीयादोषत्रयघ्णीम् दोषत्रयघ्ण्यौ दोषत्रयघ्णीः
तृतीयादोषत्रयघ्ण्या दोषत्रयघ्णीभ्याम् दोषत्रयघ्णीभिः
चतुर्थीदोषत्रयघ्ण्यै दोषत्रयघ्णीभ्याम् दोषत्रयघ्णीभ्यः
पञ्चमीदोषत्रयघ्ण्याः दोषत्रयघ्णीभ्याम् दोषत्रयघ्णीभ्यः
षष्ठीदोषत्रयघ्ण्याः दोषत्रयघ्ण्योः दोषत्रयघ्णीनाम्
सप्तमीदोषत्रयघ्ण्याम् दोषत्रयघ्ण्योः दोषत्रयघ्णीषु

समास दोषत्रयघ्णि दोषत्रयघ्णी

अव्यय ॰दोषत्रयघ्णि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria