Declension table of ?doṣarohitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | doṣarohitā | doṣarohite | doṣarohitāḥ |
Vocative | doṣarohite | doṣarohite | doṣarohitāḥ |
Accusative | doṣarohitām | doṣarohite | doṣarohitāḥ |
Instrumental | doṣarohitayā | doṣarohitābhyām | doṣarohitābhiḥ |
Dative | doṣarohitāyai | doṣarohitābhyām | doṣarohitābhyaḥ |
Ablative | doṣarohitāyāḥ | doṣarohitābhyām | doṣarohitābhyaḥ |
Genitive | doṣarohitāyāḥ | doṣarohitayoḥ | doṣarohitānām |
Locative | doṣarohitāyām | doṣarohitayoḥ | doṣarohitāsu |