Declension table of doṣarohita

Deva

NeuterSingularDualPlural
Nominativedoṣarohitam doṣarohite doṣarohitāni
Vocativedoṣarohita doṣarohite doṣarohitāni
Accusativedoṣarohitam doṣarohite doṣarohitāni
Instrumentaldoṣarohitena doṣarohitābhyām doṣarohitaiḥ
Dativedoṣarohitāya doṣarohitābhyām doṣarohitebhyaḥ
Ablativedoṣarohitāt doṣarohitābhyām doṣarohitebhyaḥ
Genitivedoṣarohitasya doṣarohitayoḥ doṣarohitānām
Locativedoṣarohite doṣarohitayoḥ doṣarohiteṣu

Compound doṣarohita -

Adverb -doṣarohitam -doṣarohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria