Declension table of doṣarohita

Deva

MasculineSingularDualPlural
Nominativedoṣarohitaḥ doṣarohitau doṣarohitāḥ
Vocativedoṣarohita doṣarohitau doṣarohitāḥ
Accusativedoṣarohitam doṣarohitau doṣarohitān
Instrumentaldoṣarohitena doṣarohitābhyām doṣarohitaiḥ doṣarohitebhiḥ
Dativedoṣarohitāya doṣarohitābhyām doṣarohitebhyaḥ
Ablativedoṣarohitāt doṣarohitābhyām doṣarohitebhyaḥ
Genitivedoṣarohitasya doṣarohitayoḥ doṣarohitānām
Locativedoṣarohite doṣarohitayoḥ doṣarohiteṣu

Compound doṣarohita -

Adverb -doṣarohitam -doṣarohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria