Declension table of doṣajña

Deva

MasculineSingularDualPlural
Nominativedoṣajñaḥ doṣajñau doṣajñāḥ
Vocativedoṣajña doṣajñau doṣajñāḥ
Accusativedoṣajñam doṣajñau doṣajñān
Instrumentaldoṣajñena doṣajñābhyām doṣajñaiḥ doṣajñebhiḥ
Dativedoṣajñāya doṣajñābhyām doṣajñebhyaḥ
Ablativedoṣajñāt doṣajñābhyām doṣajñebhyaḥ
Genitivedoṣajñasya doṣajñayoḥ doṣajñānām
Locativedoṣajñe doṣajñayoḥ doṣajñeṣu

Compound doṣajña -

Adverb -doṣajñam -doṣajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria