Declension table of ?doṣagrāhin

Deva

MasculineSingularDualPlural
Nominativedoṣagrāhī doṣagrāhiṇau doṣagrāhiṇaḥ
Vocativedoṣagrāhin doṣagrāhiṇau doṣagrāhiṇaḥ
Accusativedoṣagrāhiṇam doṣagrāhiṇau doṣagrāhiṇaḥ
Instrumentaldoṣagrāhiṇā doṣagrāhibhyām doṣagrāhibhiḥ
Dativedoṣagrāhiṇe doṣagrāhibhyām doṣagrāhibhyaḥ
Ablativedoṣagrāhiṇaḥ doṣagrāhibhyām doṣagrāhibhyaḥ
Genitivedoṣagrāhiṇaḥ doṣagrāhiṇoḥ doṣagrāhiṇām
Locativedoṣagrāhiṇi doṣagrāhiṇoḥ doṣagrāhiṣu

Compound doṣagrāhi -

Adverb -doṣagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria