Declension table of doṣadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativedoṣadṛṣṭiḥ doṣadṛṣṭī doṣadṛṣṭayaḥ
Vocativedoṣadṛṣṭe doṣadṛṣṭī doṣadṛṣṭayaḥ
Accusativedoṣadṛṣṭim doṣadṛṣṭī doṣadṛṣṭīḥ
Instrumentaldoṣadṛṣṭyā doṣadṛṣṭibhyām doṣadṛṣṭibhiḥ
Dativedoṣadṛṣṭyai doṣadṛṣṭaye doṣadṛṣṭibhyām doṣadṛṣṭibhyaḥ
Ablativedoṣadṛṣṭyāḥ doṣadṛṣṭeḥ doṣadṛṣṭibhyām doṣadṛṣṭibhyaḥ
Genitivedoṣadṛṣṭyāḥ doṣadṛṣṭeḥ doṣadṛṣṭyoḥ doṣadṛṣṭīnām
Locativedoṣadṛṣṭyām doṣadṛṣṭau doṣadṛṣṭyoḥ doṣadṛṣṭiṣu

Compound doṣadṛṣṭi -

Adverb -doṣadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria